वांछित मन्त्र चुनें
आर्चिक को चुनें

शि꣡क्षा꣢ ण इ꣣न्द्र꣢꣫ राय आ पु꣣रु꣢ वि꣣द्वा꣡ꣳ ऋ꣡चीषम । अ꣡वा꣢ नः꣣ पा꣢र्ये꣣ ध꣡ने꣢ ॥१६४४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

शिक्षा ण इन्द्र राय आ पुरु विद्वाꣳ ऋचीषम । अवा नः पार्ये धने ॥१६४४॥

मन्त्र उच्चारण
पद पाठ

शि꣡क्ष꣢꣯ । नः꣣ । इन्द्र । रायः꣢ । आ । पु꣣रु꣢ । वि꣣द्वा꣢न् । ऋ꣣चीषम । अ꣡व꣢꣯ । नः꣣ । पा꣡र्ये꣢꣯ । ध꣡ने꣢꣯ ॥१६४४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1644 | (कौथोम) 8 » 1 » 10 » 3 | (रानायाणीय) 17 » 3 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे परमात्मा और जीवात्मा से प्रार्थना करते हैं।

पदार्थान्वयभाषाः -

हे (ऋचीषम) वेदवागीशों का मान करनेवाले (इन्द्र) परमैश्वर्यवान् परमात्मा वा जीवात्मा ! (पुरु) बहुत (विद्वान्) विद्वान् तुम (नः) हमें (रायः) भौतिक और आध्यात्मिक ऐश्वर्य(आ शिक्ष) प्रदान करो। (पार्ये) मार्ग के पार जाकर प्राप्त करने योग्य (धने) धन के निमित्त (नः) हमारी (अव) रक्षा करो ॥३॥

भावार्थभाषाः -

परमात्मा की प्रेरणा और जीवात्मा के पुरुषार्थ से मनुष्य निर्धारित मार्ग के पार पहुँच कर महान् ऐश्वर्यों को प्राप्त कर सकते हैं ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मजीवात्मानौ प्रार्थयते।

पदार्थान्वयभाषाः -

हे (ऋचीषम) ऋगीशानां विदुषां मानयितः [चस्य कुत्वाभावः शकारस्य च मूर्धन्यादेशश्छान्दसः।] (इन्द्र) परमैश्वर्यवन् परमात्मन् जीवात्मन् वा ! (पुरु) बहु (विद्वान्) विज्ञानवान् त्वम् (नः) अस्मान् (रायः) भौतिकानि आध्यात्मिकानि चैश्वर्याणि (आ शिक्ष) आनीय प्रदेहि।[शिक्षतिर्दानकर्मा। निघं० ३।२०। ‘द्व्यचोऽतस्तिङः’ अ० ६।३।१३५ इति दीर्घः। संहितायां ‘णः’ इत्यत्र ‘पूर्वपदात्’ अ० ८।३।१०६ इति नकारस्य णत्वम्।] (पार्ये) मार्गस्य पारं गत्वा प्रापणीये (धने) ऐश्वर्ये निमित्ते (नः) अस्मान् (अव) रक्ष।[अत्रापि पूर्वोक्तनियमेन संहितायां दीर्घत्वम्] ॥३॥

भावार्थभाषाः -

परमात्मनः प्रेरणया जीवात्मनश्च पुरुषार्थेन मनुष्या निर्धारितस्याध्वनः पारं गत्वा महैश्वर्याणि प्राप्तुं शक्नुवन्ति ॥३॥